Class 9 Sanskrit Chapter 12: प्राणस्वरूपम् Questions & Answers
Class 9 Sanskrit Chapter 12: प्राणस्वरूपम् Questions & Answers प्राणस्वरूपम् अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 87-89) प्रश्न: 1. एकपदेन उत्तरं लिखित (क) अन्नस्य कीदृशः भागः मनः? (ख) मथ्यमानस्य दनः अणिष्ठः भागः किं भवति? (ग) मनः कीदृशं भवति? (घ) तेजोमयी का भवति? (ङ) पाठेऽस्मिन् आरुणिः कम् उपदिशति? (च) “वत्स! चिरञ्जीव” इति कः वदति? (छ) अयं पाठः कस्मात् उपनिषदः … Read more